July 17th


Sanskrit Pearl of the day:
कः कालः कानि मित्राणि को देशः कौ व्ययाऽगमौ ।
कश्चाहं का च मे शक्तिः इति चिन्त्यं मुहुर्मुहुः ॥

- चाणक्य नीति

Transliteration:
kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayā'gamau ।
kaścāhaṃ kā ca me śaktiḥ iti cintyaṃ muhurmuhuḥ ॥
- cāṇakya nīti

Meaning of the subhAShita:
These should be thought over, again and again - What are (my) circumstances? Who are (my) friends? What region have I come from? What are (my) income and expenses? Who am I? What are my strengths? 

Commentary:
If one asked - "do fish grow on trees?" the answer will always be the same - "NO!" But certain questions do not have the same answer always, nor are they as simple. One's situation is new and different every time. Therefore, the answers to our questions will be different each time as well!

To be on top of his own state of affairs, one needs to question himself again and again - "What are my circumstances today?"  "Who are my current friends and foes?"  "What part of the world am I living in?"  "What are the economic and political situations in my surroundings?"   "How is my balance sheet of expenses and income matching up?" And, "what are my strengths and weaknesses?" None of these will remain consistent throughout one's life. The answers to these questions give a person an opportunity to re-evaluate his life at each step and patch a leak when it is fresh.

A small leak can wreck a great ship. If caught in time, one can save a whole lot of time and trouble for himself later.

Stop, rethink, re-evaluate.

pada vigrahaH:
कः कालः कानि मित्राणि को देशः कौ व्यय-आगमौ ।
kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyaya-āgamau ।

कः च अहं का च मे शक्तिः इति चिन्त्यं मुहुः मुहुः ॥
kaḥ ca ahaṃ kā ca me śaktiḥ iti cintyaṃ muhuḥ muhuḥ ॥

Alternate Transliteration:
kaH kaalaH kaani mitraaNi ko deshaH kau vyayaa.gamau ।
kashchaahaM kaa cha me shaktiH iti chintyaM muhurmuhuH ॥
- chaaNakya nIti

kaH kaalaH kaani mitraaNi ko deshaH kau vyaya-aagamau ।
kaH cha ahaM kaa cha me shaktiH iti chintyaM muhuH muhuH ॥

4 comments:

  1. इति is not part of the shloka. It is in the commentary and assumed in the verse. Use of इति breaks the छंद

    ReplyDelete
  2. Vishnu, it is in anushtup chandas and each paada has 8 syllables. Without इति, the last paada would have only 6.

    ReplyDelete
  3. नमो नमः "काव्यसिन्धु"-महोदय !
    (1) अधुना-पर्यन्तं ३०८ सुभाषितानां विवेचनं जातम्, एतत्तु महत्कार्यं कृतम् । अग्रेऽपि चलत्येव । चलतु, चलतु, सोत्साहं चलतु ।
    (2) सर्वेषां सुभाषितानां काचित् अनुक्रमणिका अपि भवितव्या खलु ?
    (3) "संस्कृताध्ययनम्"-शीर्षकेण प्रचालिते
    http://slabhyankar.wordpress.com
    ब्लोगे संस्कृतभाषायाः नूतनाध्ययनाय पाठाः उपरीकृताः । तेषाम् अवलोकनं कृत्वा भवतः अमूल्याः टीका-टिप्पणयः दत्त्वा मां उपकृतं कर्तुमर्हति भवान् ।
    (4) I could not find your Profile,
    आख्याहि मे को भवान् काव्यसिन्धुः ?
    विज्ञातुमिच्छामि भवन्तं विशेषेण ।
    सस्नेहम् ,
    अभ्यंकरकुलोत्पन्नः श्रीपादः |
    "श्रीपतेः पदयुगं स्मरणीयम् ।"
    http://slabhyankar.wordpress.com
    http://slezall.blogspot.com

    ReplyDelete
  4. नमस्कारः श्रीपाद महाभागः। भवतः विवृति दृष्ट्वा वश्योस्मि।

    अनुक्रमणीका अद्य ’प्रारम्भाक्षरम्’ एव अस्ति। ’प्रकरण विषयस्य’ उपरि अपि अस्ति। (जालपुटस्य वाम भागे सन्ति।) कालेन ’तिथि-श्लोकारम्भयोः’ अपि कर्तुं प्रयत्नं करोमि।
    भवतः ब्लोग् अति उत्तमम् अस्ति।
    मम सङ्केतः 'Sanskrit Pearls - facebook page’ मध्ये अस्ति।

    भवतः प्रेरणार्थे धन्यवादः।

    भवदीया
    काव्य सिन्धू

    ReplyDelete