October 6th


Sanskrit Pearl of the day:
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्
अम्भोदा 
बहवो वसन्ति गगने सर्वेऽपि नैकादृशाः ।
केचित् वृष्टिभिराद्रयन्ति वसुधां गर्जन्ति केचिद्वृथा
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥

- नीतिशतक

Transliteration:
re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām
ambhodā bahavo vasanti gagane sarve'pi naikādṛśāḥ ।
kecit vṛṣṭibhirādrayanti vasudhāṃ garjanti kecidvṛthā
yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ ॥
- nītiśataka

Meaning of the subhAShita:
Hey Cātaka! My friend, listen mindfully for a minute. There are many clouds residing in the skies but not all of them are the same. Some will dampen the earth with their waters, while some roar wastefully. Don't implore to every (passing cloud) you see (in the sky).

Commentary:
Allegory says that 'cātaka' is a bird who drinks water only from the rains. It doesn't drink water that has already hit the ground. It will stand with his beak open, looking at the skies. This subhāṣita is advice to one such thirsty bird, crying for water. He begs for every passing cloud to please show mercy on him and shower him with rain. The poet is advising the bird to be composed. There is no use pleading to every cloud because all of them don't carry rain. Some simply roar while some others quench the thirst of the earth with their cool waters.

Here the cātaka bird is a metaphor given for people. We should be aware whom to ask for help from.  It is pointless to implore and plead to a person who is not willing to be helpful as it only demeans one's self-respect.

Make proper judgement.  Do not lose self-respect.

pada vigrahaH:
रे रे चातक सावधान मनसा मित्र क्षणं श्रूयताम्
re re cātaka! sāvadhāna manasā mitra kṣaṇaṃ śrūyatām

अम्भोदाः बहवः वसन्ति गगने सर्वे अपि न एकादृशाः ।
ambhodāḥ bahavaḥ vasanti gagane sarve api na ekādṛśāḥ ।

केचित् वृष्टिभिः आद्रयन्ति वसुधां गर्जन्ति केचित् वृथा
kecit vṛṣṭibhiḥ ādrayanti vasudhāṃ garjanti kecit vṛthā

यं यं पश्यसि तस्य तस्य पुरतः मा ब्रूहि दीनं वचः ॥
yaṃ yaṃ paśyasi tasya tasya purataḥ mā brūhi dīnaṃ vacaḥ ॥

Alternate Transliteration:
re re chaataka! saavadhaanamanasaa mitra kShaNaM shrUyataam
ambhodaa bahavo vasanti gagane sarve.pi naikaadRushaaH ।
kechit vRuShTibhiraadrayanti vasudhaaM garjanti kechidvRuthaa
yaM yaM pashyasi tasya tasya purato maa brUhi dInaM vachaH ॥
- neetishataka

re re chaataka! saavadhaana manasaa mitra kShaNaM shrUyataam
ambhodaaH bahavaH vasanti gagane sarve api na ekaadRushaaH ।
kechit vRuShTibhiH aadrayanti vasudhaaM garjanti kechit vRuthaa
yaM yaM pashyasi tasya tasya purataH maa brUhi dInaM vachaH ॥

2 comments:

  1. Nice one.... could you please mention the common name for Chatak Bird...

    ReplyDelete