October 5th


Sanskrit Pearl of the day:
दीनगोचरदयापरिहीनं यस्य मानसमतीव कठोरम् ।
तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥

- आश्चर्यचूडामणि व्याख्या

Transliteration:
dīnagocaradayāparihīnaṃ yasya mānasamatīva kaṭhoram ।
tena bhūmiratibhāravatīyaṃ na drumairna giribhirna samudraiḥ ॥
- āścaryacūḍāmaṇi vyākhyā

Meaning of the subhAShita:
The trees, mountains or the oceans are not the load on earth; those who are oblivious to the helpless, merciless, and hard-hearted - are.

Commentary:
One might think that huge mountains, deep oceans or large trees are heavy on earth. In reality, they aren't. Mother Earth can easily bear their weight.

But people who are merciless, vindictive and cruel at heart are the true burdens for the earth. Such is the weight of cruelty and unkindness!

Don't become dead weight on earth.

pada vigrahaH:
दीन-गोचर-दया-परिहीनं यस्य मानसम् अतीव कठोरम् ।
dīna-gocara-dayā-parihīnaṃ yasya mānasam atīva kaṭhoram ।

तेन भूमिः अति भारवती इयं न द्रुमैः न गिरिभिः न समुद्रैः ॥
tena bhūmiḥ ati bhāravatī iyaṃ na drumaiḥ na giribhiḥ na samudraiḥ ॥

Alternate Transliteration:
dInagocharadayaaparihInaM yasya maanasamatIva kaThoram ।
tena bhUmiratibhaaravatIyaM na drumairna giribhirna samudraiH ॥
- aashcharyachUDaamaNi vyaakhyaa

dIna-gochara-dayaa-parihInaM yasya maanasam atIva kaThoram ।
tena bhUmiH ati bhaaravatI iyaM na drumaiH na giribhiH na samudraiH ॥

No comments:

Post a Comment