November 5th


Sanskrit Pearl of the day:
अनाहूताः स्वयं यान्ति रसास्वादविलोलुपाः ।
निवारिता न गच्छन्ति मक्षिका इव भिक्षुकाः ॥

Transliteration:
anāhūtāḥ svayaṃ yānti rasāsvādavilolupāḥ ।
nivāritā na gacchanti makṣikā iva bhikṣukāḥ ॥

Meaning of the subhAShita:
Those desirous of food come uninvited. Like flies, beggars will not leave even when deterred.

Commentary:
When hunger strikes, self-esteem is thrown to the wind! Just like flies that keep swarming around fruit despite being shooed, a beggar keeps coming back asking for alms, even if he is shunned many times.

Without proper judgement, one will behave like a beggar when desire or greed blinds his thoughts.

Know when to give up!

pada vigrahaH:
अनाहूताः स्वयं यान्ति रस-आस्वाद विलोलुपाः ।
anāhūtāḥ svayaṃ yānti rasa-āsvāda vilolupāḥ ।

निवारिता न गच्छन्ति मक्षिकाः इव भिक्षुकाः ॥
nivāritā na gacchanti makṣikāḥ iva bhikṣukāḥ ॥

Alternate Transliteration:
anaahUtaaH svayaM yaanti rasaasvaadavilolupaaH ।
nivaaritaa na gachChanti makShikaa iva bhikShukaaH ॥

anaahUtaaH svayaM yaanti rasa-aasvaada vilolupaaH ।
nivaaritaa na gachChanti makShikaaH iva bhikShukaaH ॥

No comments:

Post a Comment